page contents Mantra Meditation
top of page

Mantra Meditation

Mantra is the power of words transferred through repeated chanting, and meditation enters deep layers of the mind to bring external and internal transformation. In India the mantra is repeated 108 times to bring the state of meditation. Here are some important mantras that are commonly used in yoga schools.


Vedic chants

Gayatri Mantra for positive thinking and vibes (Highest mantra): Om Bhuur-Bhuvah Svah, Tat-Savitur-Varennyam | Bhargo Devasya Dhiimahi, Dhiyo Yo Nah Pracodayaat

Maha mritunjaya Mantra for health and long span Om Try-Ambakam Yajaamahe ,Sugandhim Pusstti-Vardhanam Urvaarukam-Iva Bandhanaan ,Mrtyor-Mukssiiya Maa-mrtaat |

Astanga Mantra Opening mantra OM Vande Gurunam Caranaravinde, Sandarsita Svatma Sukhava Bodhe Nih Sreyase Jangalikayamane, Samsara Halahala Mohasantyai Abahu Purusakaram, Sankhacakrasi Dharinam Sahasra Sirasam Svetam, Pranamami Patanjalim OM

Closing mantra OM

 Swasthi prajabhyah paripalayantam Nyayena margena mahi mahishaha Gobrahmanebhyaha shubhamastu nityam Lokaasamastha sukhino bhavanthu OM shanti shanti shanti

Vinyasa Krama Mantra (ref: Kurma Purana) Jeevamani bharajathphana sahasra vidruth vishwambara Mandalaya ananthaya nagarajaya namaha Abahu purushakaram shanka chakrasi darinam Sahasra shirasam shwetam pranavami Patanjalem Gurubhyo namaha Devatabhyo namaha

Closing Om Sarveshaam Svastir-Bhavatu | Sarveshaam Shaantir-Bhavatu | Sarveshaam Purnnam-Bhavatu | Sarveshaam Manggalam-Bhavatu | Om Shaantih Shaantih Shaantih |

Mantra for inner harmony and satisfaction: Om Puurnnam-Adah Puurnnam-Idam Puurnnaat-Purnnam-Udacyate, Puurnnashya Puurnnam-Aadaaya Puurnnam-Eva-Avashissyate ||

Mantra for healthy food and its nourishment: Brahmarpanam brahma havir brahmagnau brahmana hutam ll Brahmaiva tena ghantavyam brahmakarma samadhinaha ll Om shanti: shanti: shanti: ll

Mantra for world peace: Om saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai tejasvināvadhītamastu mā vidviṣāvahai oṃ śāntiḥ śāntiḥ śāntiḥ




Featured Posts
Recent Posts
Archive
Search By Tags
Follow Us
  • Facebook Basic Square
  • Twitter Basic Square
  • Google+ Basic Square
bottom of page