Mantra Meditation

Mantra is the power of words transferred through repeated chanting, and meditation enters deep layers of the mind to bring external and internal transformation. In India the mantra is repeated 108 times to bring the state of meditation. Here are some important mantras that are commonly used in yoga schools.

Vedic chants


 
Gayatri Mantra for positive thinking and vibes (Highest mantra):
 
Om Bhuur-Bhuvah Svah, Tat-Savitur-Varennyam |
 
Bhargo Devasya Dhiimahi, Dhiyo Yo Nah Pracodayaat


 
Maha mritunjaya Mantra for health and long span
 
Om Try-Ambakam Yajaamahe ,Sugandhim Pusstti-Vardhanam
 
Urvaarukam-Iva Bandhanaan ,Mrtyor-Mukssiiya Maa-mrtaat |


 
Astanga Mantra
 
Opening mantra
 
OM Vande Gurunam Caranaravinde, Sandarsita Svatma Sukhava Bodhe
 
Nih Sreyase Jangalikayamane, Samsara Halahala Mohasantyai
 
Abahu Purusakaram, Sankhacakrasi Dharinam
 
Sahasra Sirasam Svetam, Pranamami Patanjalim
 
OM


 
Closing mantra
 
OM

 Swasthi prajabhyah paripalayantam
 
Nyayena margena mahi mahishaha
 
Gobrahmanebhyaha shubhamastu nityam
 
Lokaasamastha sukhino bhavanthu
 
OM shanti shanti shanti


 
Vinyasa Krama Mantra (ref: Kurma Purana)
 
Jeevamani bharajathphana sahasra vidruth vishwambara
 
Mandalaya ananthaya nagarajaya namaha
 
Abahu purushakaram shanka chakrasi darinam
 
Sahasra shirasam shwetam pranavami Patanjalem
 
Gurubhyo namaha Devatabhyo namaha


 
Closing
 
Om Sarveshaam Svastir-Bhavatu |
 
Sarveshaam Shaantir-Bhavatu |
 
Sarveshaam Purnnam-Bhavatu |
 
Sarveshaam Manggalam-Bhavatu |
 
Om Shaantih Shaantih Shaantih |


 
Mantra for inner harmony and satisfaction:
 
Om Puurnnam-Adah Puurnnam-Idam Puurnnaat-Purnnam-Udacyate,
 
Puurnnashya Puurnnam-Aadaaya Puurnnam-Eva-Avashissyate ||


 
Mantra for healthy food and its nourishment:
 
Brahmarpanam brahma havir brahmagnau brahmana hutam ll
 
Brahmaiva tena ghantavyam brahmakarma samadhinaha ll
 
Om shanti: shanti: shanti: ll


 
Mantra for world peace:
 
Om saha nāvavatu
 
saha nau bhunaktu
 
saha vīryaṃ karavāvahai
 
tejasvināvadhītamastu mā vidviṣāvahai
 
oṃ śāntiḥ śāntiḥ śāntiḥ

    4